Criterion VI – Governance, Leadership and Management (100)
षष्ठः निकषः – प्रशासनं नेतृत्वं प्रबन्धनं च (१००)
Key Indicator - 6.1 Institutional Vision and Leadership (10)
प्रधानसूचकः – ६.१ संस्थायाः दूरदृष्टिः नेतृत्वञ्च (१०)
Metric No. सङ्ख्यामानम् |
Description | |
6.1.1 QlM
6.1.1 गुणमितिः
|
The governance of the institution is reflective of an effective leadership in tune with the vision and mission of the Institution Upload the vision and mission statement of the institution in Sanskrit, and details on the nature of governance, perspective plans and participation of the teachers in the decision making bodies of the Institution Provide information within a maximum of 500 words. File Description (Upload)
Upload any additional information संस्थायाः दूरदृष्टिध्येयानुसारेण प्रवर्तमानस्य कार्यदक्षस्य नेतृत्वस्य प्रतिफलनं संस्थायाः प्रशासने भवति। एतस्मिन् प्रसङ्गे संस्कृतभाषायां निबद्धं दूरदृष्टिपत्रं ध्येयपत्रञ्च उपारोपणीयम्। तथा प्रशासनप्रणाल्यां,भविष्यद्योजनाविषये, संस्थायाः निर्णेतृनिकायेषु च अध्यापकानां भागग्राहिताविषये अधिकाधिकैः पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.1.2 QlM
6.1.2 गुणमितिः
|
The institution practices decentralization and participative management Describe a case study showing decentralisation and participative management in the institution in practice within a maximum of 500 words File Description (Upload)
Upload any additional information संस्था सहभागिप्रबन्धनव्यवस्थां विकेन्द्रीकरणप्रक्रियां च अनुसरति। एतस्मिन् प्रसङ्गे विकेन्द्रीकरण-सहभागिप्रबन्धनविषये वृत्ताध्ययनस्य विवरणं पञ्चशतेन शब्दैः उपारोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.1.3 QlM
6.1.3 गुणमितिः
|
Sanskrit-Version of vision, mission statement of the Institution, the Act, Statute, MoA and Rules,Official notification/information, Regulations are available in Institutional website Sanskrit is adopted as medium in the process of administration/ management/ writing of notes on files/ official notification on notice board/ faculty information etc., in the Institution File Description (Upload)
Provide link for additional information संस्थायां दूरदृष्टिपत्रस्य, ध्येयपत्रस्य, अधिनियमानाम्, संवैधानिकनिकायानाम्, संस्थायाः लिखितनियमानाम्, औद्योगिकसूचनानां विनियमानाञ्च संस्कृतरूपान्तरणम् उपलभ्यते संस्थया प्रशासने/ प्रबन्धने/ सञ्चिकानामुपरिटिप्पणीलेखने/ सूचनाफलकस्योपरि कार्यालयीयसूचनासु/ शिक्षकविषयकसूचनाप्रदाने अन्येषु कार्येषु वा माध्यमरूपेण संस्कृतभाषा स्वीकृता पञ्जिकाविवरणम् (उपारोपणीयम्)
अतिरिक्तसूचनायै सन्धानम् |
Key Indicator - 6.2 Strategy Development and Deployment (25)
प्रधानसूचकः – ६.२ व्यूहविकासः नियोजनं च (२५)
Metric No. सङ्ख्यामानम् |
Description | |
6.2.1 QlM
6.2.1 गुणमितिः
|
Perspective/Strategic plan and deployment documents are available in the institution Describe one activity successfully implemented based on the strategic plan within a maximum of 500 words File Description (Upload)
Upload any additional information संस्थायां भविष्यद्योजनायाः/ व्यूहात्मकयोजनायाः नियोजनप्रलेखाः क्रियान्वयनसम्बद्धानि प्रमाणानि वा उपलभ्यन्ते। अधिकाधिकैः पञ्चशतेन शब्दैः व्यूहात्मकयोजनाधारेण सफलतया क्रियान्वितस्य कस्याऽपि एकस्य गतिविधेः वर्णनं कुरुत। पञ्जिकाविवरणम्(उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.2.2 QlM
6.2.2 गुणमितिः
|
Organizational structure of the Institution including governing body, administrative setup, and functions of various bodies, service rules, procedures, recruitment, promotional policies as well as grievance redressal mechanism Describe the organizational activity within 500 words Upload the organogram of the Institution (Provide the information in PDF format)
File Description(Upload) Provide link for additional information संस्थायां सर्वविधाः प्रबन्धनव्यवस्थासंरचनाः यथा प्रबन्धनसमितिः, प्रशासनव्यवस्था, विविधनिकायानां कार्याणि, सेवानियमाः, प्रक्रियाः, नियुक्तयः, पदोन्नतिनियमाः, व्यथानिवारणक्रियाविधयश्च उपलभ्यन्ते। अधिकाधिकैः पञ्चशतेन शब्दैः सांस्थानिकगतिविधीनां वर्णनं कुरुत। संस्थायाः व्यवस्थासंरचनानिदर्शिका उपारोपणीया। (PDF रूपेण सूचना देया)
पञ्जिकाविवरणम् (उपारोपणीयम्) अतिरिक्तसूचनायै सन्धानम्। |
|
6.2.3 QnM
6.2.3 सङ्ख्यामितिः
|
Implementation of e-governance in areas of operation
Options:
Data Requirements: (As per Data Template in Section B)
File Description (Upload)
Any additional information क्रियान्वयनक्षेत्रेषु ई-प्रशासनस्य नियोजनम्
विकल्पाः - अ. उपर्युक्तेषु सर्वे आ. उपर्युक्तेषु केचन त्रयः इ. उपर्युक्तेषु कौचन द्वौ ई. उपर्युक्तेषु कश्चन एकः उ.उपर्युक्तेषु न कोऽपि अपेक्षितदत्तांशाः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |
|
6.2.4 QlM
6.2.4 गुणमितिः
|
Effectiveness of various bodies/cells/committees is evident through minutes of meetings and implementation of their resolutions Describe one activity successfully implemented based on the Minutes of the meetings of various Bodies/ Cells and Committees within a maximum of 500 words File Description (Upload)
विविधसमितीनां कार्यविवरणेभ्यः, निर्णयानां क्रियान्वयनात् च ज्ञायते यत् संस्थायाः विविधनिकायाः/ विभागाः/ समितयः प्रभावितया फलोन्मुखतया च कार्यतत्पराः सन्ति इति। एतस्मिन् प्रसङ्गे विविधसमितीनां कार्यवृत्तानि आधारीकृत्य सफलतया क्रियान्वितस्य कस्यचिदेकस्य गतिविधेः विवरणं पञ्चशतेन शब्दैः उपारोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.2.5 QnM
6.2.5 सङ्ख्यामितिः
|
Institution has a strategy to implement Simple Standard Sanskrit in the following ways:
File Description (Upload)
सरलमानकसंस्कृतस्य क्रियान्वयनाय संस्थायाः व्यूहः एवं प्रकारेण वर्तते -
पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया। |
|
6.2.6 QnM
6.2.6 सङ्ख्यामितिः
|
The strategies adopted by the Institution for initiating the concept of Simple Standard Sanskrit by conducting events in following ways:
File Description (Upload)
सरलमानकसंस्कृतसङ्कल्पनायाः उपक्रमाय संस्थया अधोलिखितप्रकारेण कार्यक्रमाणाम् आयोजनद्वारा स्वीकृताः व्यूहाः –
पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया। |
View Document |
6.2.7 QnM
6.2.7 सङ्ख्यामितिः
|
Institution has adopted the following strategies for the successful implementation of Simple Standard Sanskrit as medium of communication in campus, hostel etc.,:
File Description (Upload) Any Additional informationपरिसरे छात्रावासादिषु च संवादमाध्यमरूपेण सरलमानकसंस्कृतस्य सफलक्रियान्वयनाय संस्थया अधोलिखिताः व्यूहाः स्वीकृताः –
पञ्जिकाविवरणम् (उपारोपणीयम्) अन्या अतिरिक्ता सूचना |
View Document |
6.2.8 QlM
6.2.8 गुणमितिः
|
Institution has adopted the strategies for the implementation of Simple Standard Sanskrit as medium of teaching. Write description in maximum of 500 words (Sanskrit/English) File Description (Upload)
संस्थया सरलमानकसंस्कृतस्य क्रियान्वयनाय अध्यापनमाध्यमरूपेण स्वीकृताः व्यूहाः। अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम् (संस्कृतेन/आङ्ग्लेन) पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |
|
6.2.9 QlM
6.2.9 गुणमितिः
|
Institution has adopted the strategies for implementation of Simple Standard Sanskrit as medium of entertainment or cultural programs. Write description in maximum of 500 words (Sanskrit/English) File Description (Upload)
मनोरञ्जनकार्यक्रमस्य सांस्कृतिककार्यक्रमस्य वा माध्यमरूपेण सरलमानकसंस्कृतस्य क्रियान्वयनाय संस्थया स्वीकृताः व्यूहाः। अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम् (संस्कृतेन/आङ्ग्लेन) पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |
Key Indicator - 6.3 Faculty Empowerment Strategies (35)
प्रधानसूचकः – ६.३ अध्यापकानां सशक्तीकरणाय व्यूहाः (३५)
Metric No. सङ्ख्यामानम् |
Description | |
6.3.1 QlM
6.3.1 गुणमितिः
|
The institution has effective welfare measures for teaching and non-teaching staff Upload list of the existing welfare measures for teaching and non-teaching staff within a maximum of 500 words File Description (Upload)
Upload any additional information संस्थया अध्यापकेभ्यः अध्यापकेतरकर्मचारिभ्यश्च प्रभाविसंक्षेमोपायाः अनुस्रियन्ते। अध्यापकेभ्यः अध्यापकेतरकर्मचारिभ्यश्च प्रवर्तितानां कल्याणकारिकार्यक्रमाणां विषये अधिकाधिकैः पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
View QLM |
6.3.2 QnM
6.3.2 सङ्ख्यामितिः
|
Percentage of teachers provided with financial support to attend conferences/ workshops and towards membership fee of professional bodies during the last five years 6.3.2.1: Number of teachers provided with financial support to attend conferences/ workshops and towards membership fee of professional bodies during the last five years: Data Requirement for last five years:(As per Data Template in Section B)
Formula: ((Number of full time teachers provided with financial support to attend conferences/ workshops and towards membership fee of professional bodies) / (Number of full time teachers(to be fetched from Extended profile 3.2))) * 100 File Description (Upload)
Upload any additional information विगतेषु पञ्चसु वर्षेषु सङ्गोष्ठीषु/कार्यशालासु भागग्रहणाय, व्यावसायिकनिकायेषु सदस्यताशुल्कनिमित्तञ्च वित्तीयसहायतां प्राप्तवताम् अध्यापकानां प्रतिशतं मानम्। ६.३.२.१ विगतेषु पञ्चसु वर्षेषु सङ्गोष्ठीषु/कार्यशालासु भागग्रहणाय,व्यावसायिकनिकायेषु सदस्यताशुल्कनिमित्तञ्च आर्थिकसहायतां प्राप्तवताम् अध्यापकानां सङ्ख्या - विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
सूत्रम्- ((सङ्गोष्ठीषु/कार्यशालासु भागग्रहणाय, व्यावसायिकनिकायेषु सदस्यताशुल्कनिमित्तं च आर्थिकसहायतां प्राप्तवतां पूर्णकालिकाध्यापकानां सङ्ख्या) / (पूर्णकालिकाध्यापकानां सङ्ख्या (३.२ विस्तृतविवरणिकातः प्राप्तव्या) )) * 100 पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
View Document |
6.3.3 QnM
|
Average number of professional development / administrative training Programmes organized by the Institution for teaching and non teaching staff during the last five years 6.3.3.1: Total number of professional development / administrative training Programmes organized by the Institution for teaching and non teaching staff year-wise during the last five years Data Requirement for last five years:(As per Data Template in Section B)
Formula: ((Total no. of professional development / administrative training programs organized for teaching and non teaching staff) / (No. of years in assessment period)) File Description (Upload)
Upload any additional information विगतेषु पञ्चसु वर्षेषु शिक्षकाणां वृत्तिविकासार्थं, शिक्षकेतरकर्मचारिणां प्राशासनिकप्रशिक्षणार्थञ्च संस्थया समायोजिताः कार्यक्रमाः। ६.३.३.१. विगतेषु पञ्चसु वर्षेषु शिक्षकाणां वृत्तिविकासार्थं, शिक्षकेतरकर्मचारिणां प्राशासनिकप्रशिक्षणार्थञ्च संस्थया समायोजितानां कार्यक्रमाणां वार्षिकी सम्पूर्णा सङ्ख्या। विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
सूत्रम्- ((शिक्षकाणां वृत्तिविकासार्थं, शिक्षकेतरकर्मचारिणां प्राशासनिकप्रशिक्षणार्थञ्च समायोजितानां कार्यक्रमाणां सम्पूर्णा सङ्ख्या) / (मूल्याङ्कनावधेः वर्षाणां सङ्ख्या)) पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.3.4 QnM |
Percentage of teachers attending professional development Programmes, viz., Orientation Programme, Refresher Course, Short Term Course, Faculty Development Programmes during the last five years 6.3.4.1: Number of teachers attending professional development Programmes, viz., Orientation Programme, Refresher Course, Short Term Course, Faculty Development Programmes during the last five years Data Requirement for last five years:(As per Data Template in Section B)
Formula: ((Number of teachers attending professional development Programmes, viz., Orientation Programme, Refresher Course,Short Term Course, Faculty Development Programmes) / (Number of full time teachers File Description (Upload)
Upload any additional information विगतेषु पञ्चसु वर्षेषु अभिविन्यासकार्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासकार्यक्रमादिवृत्तिविकासकार्यक्रमेषु भागग्राहिणाम् अध्यापकानां प्रतिशतं मानम्। ६.३.४.१. विगतेषु पञ्चसु वर्षेषु अभिविन्यासकार्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासकार्यक्रमादिवृत्तिविकासकार्यक्रमेषु भागग्राहिणाम् अध्यापकानां सङ्ख्या। विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः। (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
सूत्रम्- ((अभिविन्यासकार्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासकार्यक्रमादिवृत्तिविकासकार्यक्रमेषु भागग्राहिणाम् अध्यापकानां सङ्ख्या) / (पूर्णकालिकाध्यापकानां सङ्ख्या (३.२ विस्तृतविवरणिकातः प्राप्तव्या) )) * 100 पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.3.5 QlM |
Institution has Performance Appraisal System for teaching and non-teaching staff Describe the functioning status of the Performance Appraisal System for teaching and non-teaching staff within maximum of 500 words File Description (Upload)
Upload any additional information संस्थायां शिक्षकाणां शिक्षकेतरकर्मचारिणां कार्यनिष्पादनज्ञापनप्रणाली वर्तते। शिक्षकाणां शिक्षकेतरकर्मचारिणां कार्यनिष्पादनज्ञापनप्रणालीविषये पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
View QLM |
6.3.6 QnM |
Percentage of participation of non-Sanskrit background teachers/Non-teaching staff in programs of communication practice in Simple Standard Sanskrit/ Sanskrit training sessions etc., during the last five years. 6.3.6.1: Number of non-Sanskrit background teachers/Non-teaching staff participated in programs of communication practice in Simple Standard Sanskrit/ Sanskrit training sessions etc., during the last five years: 6.3.6.2: Number of non-Sanskrit background teachers/Non-teaching staff during the last five years: Formula: ((Number of non-Sanskrit background teachers/Non-teaching staffparticipated in programs of communication practice in Simple Standard Sanskrit/ Sanskrit training sessions etc.,during the last five years)/ (Number of non-Sanskrit background teachers/ Non-teaching staff during the last five years)) * 100 File Description (Upload) Any Additional information विगतेषु पञ्चसु वर्षेषु सरलमानकसंस्कृत/संस्कृतप्रशिक्षणसत्रादिषु संवादाभ्यासकार्यक्रमेषु संस्कृतेतरपृष्ठभूमेः अध्यापकानां/शिक्षकेतरकर्मचारिणां भागग्राहितायाः प्रतिशतं मानम्। ६.३.६.१ विगतेषु पञ्चसु वर्षेषु सरलमानकसंस्कृत/संस्कृतप्रशिक्षणसत्रादिषु संवादाभ्यासकार्यक्रमेषु भागग्रहीतॄणां संस्कृतेतरपृष्ठभूमेः अध्यापकानां/शिक्षकेतरकर्मचारिणां सङ्ख्या – ६.३.६.२ विगतेषु पञ्चसु वर्षेषु संस्कृतेतरपृष्ठभूमेः अध्यापकानां/शिक्षकेतरकर्मचारिणां सङ्ख्या – सूत्रम् – ((विगतेषु पञ्चसु वर्षेषु सरलमानकसंस्कृत/संस्कृतप्रशिक्षणसत्रादिषु संवादाभ्यासकार्यक्रमेषु भागग्रहीतॄणां संस्कृतेतरपृष्ठभूमेः अध्यापकानां/शिक्षकेतरकर्मचारिणां सङ्ख्या) / (विगतेषु पञ्चसु वर्षेषु संस्कृतेतरपृष्ठभूमेः अध्यापकानां/शिक्षकेतरकर्मचारिणां सङ्ख्या)) * 100 पञ्जिकाविवरणम् (उपारोपणीयम्) अन्या अतिरिक्ता सूचना |
View Document |
6.3.7 QlM |
Strategies adopted for capacity building of all staff by giving training etc., necessary for making Simple Standard Sanskrit as medium of administration and management. Describe the strategies in 500 words (Sanskrit/English) File Description (Upload)
Any additional information सरलमानकसंस्कृतं प्रशासनप्रबन्धनयोः माध्यमरूपेण प्रतिष्ठापयितुम् अनिवार्यतया प्रशिक्षणादिद्वारा सर्वेषां कर्मकराणां सामर्थ्यं निर्मातुं स्वीकृताः व्यूहाः। अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम् (संस्कृतेन/आङ्ग्लेन) पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |
View QLM |
Key Indicator – 6.4 Financial Management and Resource Mobilization (15)
प्रधानसूचकः – ६.४ वित्तीयप्रबन्धनं संसाधनसंग्रहश्च (१५)
Metric No. सङ्ख्यामानम् |
Weightage अधिमानम् |
|
6.4.1 QlM |
Institution conducts internal and external financial audits regularly Upload an enumeration on the various internal and external financial audits carried out during last five years with the mechanism for settling audit objections within a maximum of 500 words File Description (Upload)
Upload any additional information संस्था नियमितम् आन्तरं बाह्यं च वित्तलेखाङ्केक्षणं करोति। विगतेषु पञ्चसु वर्षेषु वित्तलेखाङ्केक्षणविषये, वित्तलेखाङ्केक्षणापत्तिसमाधानाय च रचितानां क्रियाविधीनां विषये पञ्चशतेन शब्दैः विवरणम् उपरोपणीयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
View Document |
6.4.2 QnM |
Funds/ Grants received from government bodies during the last five years for development and maintenance of infrastructure (not covered under Criteria III and V ) (INR in Lakhs) 6.4.2.1: Total Grants received from government bodies for development and maintenance of infrastructure (not covered under Criteria III and V) year-wise during the last five years (INR in Lakhs) Data to be provided for the last five years:(As per Data Template)
File Description (Upload)
Details of Funds/ Grants received from government bodies during the last five years (Data Template) विगतेषु पञ्चसु वर्षेषु आधारभूतसंरचनायाः विकासाय अनुरक्षणाय च सर्वकारीयनिकायेभ्यः प्राप्तधनम्/ अनुदानम् (यदि तृतीये पञ्चमे च निकषे न अन्तर्भूतम्) (लक्षशः रूप्यकेषु) ६.४.२.१. विगतेषु पञ्चसु वर्षेषु आधारभूतसंरचनायाः विकासाय अनुरक्षणाय च सर्वकारीयनिकायेभ्यः प्रतिवर्षम् अनुदानस्य वार्षिकः योगः (यदि तृतीये पञ्चमे च निकषे न अन्तर्भूतम्) (लक्षशःरूप्यकेषु) विगतानां पञ्चानां वर्षाणां दत्तांशः प्रदेयः (दत्तांशप्रारूपानुगुणम्)
पञ्जिकाविवरणम् (उपारोपणीयम्)
विगतेषु पञ्चसु वर्षेषु सर्वकारीयनिकायेभ्यः प्राप्तधनस्य/ अनुदानस्य विवरणम्। (दत्तांशप्रारूपानुगुणं) |
View Document |
6.4.3 QnM |
Funds/ Grants received from non-government bodies, individuals, philanthropists during the last five years for development and maintenance of infrastructure (not covered under Criteria III and V ) (INR in Lakhs) 6.4.3.1: Total Grants received from non-government bodies, individuals, philanthropists for development and maintenance of infrastructure (not covered under Criteria III and V ) year-wise during the last five years (INR in Lakhs) Data to be provided for the last five years:(As per Data Template)
File Description (Upload)
Details of Funds / Grants received from non-government bodies during the last five years (Data Template as of 6.4.2) विगतेषु पञ्चसु वर्षेषु आधारभूतसंरचनायाः विकासाय अनुरक्षणाय च असर्वकारीयनिकायेभ्यः, व्यक्तिभ्यः, समाजसेविभ्यः च प्राप्तधनम्/ अनुदानं गृहीतम् (यदि तृतीये पञ्चमे च निकषे न अन्तर्भूतम्) (लक्षशः रूप्यकेषु) ६.४.३.१. विगतेषु पञ्चसु वर्षेषु आधारभूतसंरचनायाः विकासाय अनुरक्षणाय च असर्वकारीयनिकायेभ्यः, व्यक्तिभ्यः, समाजसेविभ्यः च प्रतिवर्षं गृहीतस्य अनुदानस्य वार्षिकः योगः (लक्षशः रूप्यकेषु) विगतानां पञ्चानां वर्षाणां दत्तांशः प्रदेयः (दत्तांशप्रारूपानुगुणम्)
पञ्जिकाविवरणम् (उपारोपणीयम्)
विगतेषु पञ्चसु वर्षेषु असर्वकारीयनिकायेभ्यः प्राप्तधनस्य/ अनुदानस्य विवरणम्। (६.४.२ दत्तांशप्रारूपानुगुणम्) |
View Document |
6.4.4 QlM |
Institutional strategies for mobilisation of funds and the optimal utilisation of resources Upload the resource mobilisation policy and procedures of the Institution Describe the strategies in 500 words File Description (Upload)
Any additional information विविधसंसाधनानां सर्वाधिकसमुपयोगार्थं, वित्तराशिसङ्ग्रहार्थञ्च संस्थायाः व्यूहाः। एतस्मिन् प्रसङ्गे संस्थायाः संसाधनसंग्रहस्य नीतिं प्रक्रियाञ्च उपारोपयतु। पञ्चशते शब्देषु संस्थायाः व्यूहाणां विवरणं देयम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |
View QLM |
Key Indicator - 6.5 Internal Quality Assurance System (15)
प्रधानसूचकः – ६.५ आन्तरिकगुणवत्ताश्वासनव्यवस्था (१५)
Metric No. सङ्ख्यामानम् |
Description | |
6.5.1 QlM |
Internal Quality Assurance Cell (IQAC) has contributed significantly for institutionalizing the quality assurance strategies and processes, by constantly reviewing the teaching-learning process, structures & methodologies of operations and learning outcomes, at periodic intervals Describe two practices institutionalized as a result of IQAC initiatives within a maximum of 500 words File Description
Upload any additional information आन्तरिकगुणवत्ताश्वासनकेन्द्रम् अध्यापनाधिगमप्रक्रियायाः, क्रियान्वयनस्य संरचनायाः कार्यपद्धतेश्च, अधिगमपरिणामानां च नियतान्तराले पुनरीक्षणेन गुणवत्ताश्वासनव्यूहानां तत्प्रक्रियाणां च संस्थागतं रूपं प्रदातुम् उल्लेखनीयम् अवदानम् अकरोत्। एतस्मिन् प्रसङ्गे आन्तरिकगुणवत्ताश्वासनकेन्द्रेण कृतस्य संस्थानीकरणोपक्रमस्य सर्वोत्तमम् उदाहरणद्वयम् उपारोपणीयम्। (अधिकाधिकैः पञ्चशतेन शब्दैः) पञ्जिकाविवरणम्
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.5.2 QnM |
Quality assurance initiatives of the institution include:
Options:
Data Requirement for last five years:(As per Data Template in Section B) Quality initiatives
File Description (Upload)
Upload any additional information संस्थायाः गुणवत्ताश्वासनोपक्रमेषु अन्तर्भूताः सन्ति - आ.गु.आ.केन्द्रस्य नियमितमुपवेशनम्,
विकल्पाः- (अ) उपर्युक्तेषु केचन चत्वारः अथवा सर्वे (आ) उपर्युक्तेषु केचन त्रयः (इ) उपर्युक्तेषु कौचन द्वौ (ई) उपर्युक्तेषु कश्चन एकः (उ) उपर्युक्तेषु न कोऽपि विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्) गुणवत्तोपक्रमाः
पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना उपारोपणीया |
|
6.5.3 QlM |
Incremental improvements made during the preceding five years (in case of first cycle) Post accreditation quality initiatives (second and subsequent cycles) Description of quality enhancement initiatives in the academic and administrative domains successfully implemented during the last five years Discribe within 500 words File Description (Upload)
Any additional information गतेषु पञ्चसु वर्षेषु सम्पादिताः क्रमविकासाः (प्रथमचक्रसन्दर्भे) प्रत्यायनोत्तरं कृताः गुणवत्तोपक्रमाः (द्वितीयादिचक्रेषु) विगतेषु पञ्चसु वर्षेषु शैक्षिक-प्राशासनिकक्षेत्रस्य गुणाभिवर्धने कृताः सफलप्रयत्नाः। पञ्चशतेन शब्दैः विवरणं प्रदीयताम्। पञ्जिकाविवरणम् (उपारोपणीयम्)
अन्या अतिरिक्ता सूचना |