Criterion V - Student Support and Progression (100)

पञ्चमः निकषः- छात्राणां समर्थनं प्रगतिश्च (१००)

Key Indicator - 5.1 Student Support (30)

प्रधानसूचकः – ५.१ छात्राणां प्रोद्बलनम् (३०)

Metric No.

सङ्ख्यामानम्
  Description

5.1.1

QnM

Percentage of students benefited by scholarships/ freeships provided by the Government and non-government bodies/ industries/ individuals/ philanthropists/UGC/ Central Sanskrit University (Formerly Rashtriya Sanskrit Sansthan) during the last five years

5.1.1.1: Number of students benefited by scholarships/ freeships provided by the Government and non-government bodies/ industries/ individuals/ philanthropists/UGC/ Central Sanskrit University (Formerly Rashtriya Sanskrit Sansthan) year-wise during the last five years

Data Requirement for last five years:(As per Data Template in Section B)

 

  • Name of the scheme
  • Number of students benefiting

 Formula: percentage = ((Number of students benefited by@scholarships and freeships provided by @government and non-government bodies) / (Total number of students @(to be fetched from Extended profile 2.1))) * 100

File Description (Upload)

  • Upload self attested letter with the list of students sanctioned scholarship
  • Average percentage of students benefited by scholarships and freeships provided during the last five years (Institutional data as per Data Template)

Upload any additional information

विगतेषु पञ्चसु वर्षेषु सर्वकारद्वारा असर्वकारीयनिकारयद्वारा च/ उद्यमकेन्द्रद्वारा/ व्यक्तिद्वारा/ समाजसेविद्वारा/ वि.अ.आ द्वारा/ केन्द्रीयसंस्कृतविश्वविद्यालय (प्राक्तनराष्ट्रियसंस्कृतसंस्थान) द्वारा प्रदत्ताभ्यः छात्रवृत्तिभ्यः शुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां प्रतिशतं मानम्

 ५.१.१.१. विगतेषु पञ्चसु वर्षेषु सर्वकारद्वारा असर्वकारीयनिकारयद्वारा च/ उद्यमकेन्द्रद्वारा/ व्यक्तिद्वारा/ समाजसेविद्वारा/ वि.अ.आ द्वारा/ केन्द्रीयसंस्कृतविश्वविद्यालय (प्राक्तन राष्ट्रियसंस्कृतसंस्थान) द्वारा प्रदत्ताभ्यः छात्रवृत्तिभ्यः शुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां वार्षिकी सङ्ख्या।

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • योजनायाः नाम
  • लाभान्वितानां छात्राणां सङ्ख्या

सूत्रम्- प्रतिशतम् = ((सर्वकारद्वारा असर्वकारीयनिकारयद्वारा च छात्रवृत्तिभ्यःशुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां सङ्ख्या) / (छात्राणां सम्पूर्णा सङ्ख्या

(२.१ विस्तृतविवरणिकातः प्राप्तव्या))) * 100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • छात्रवृत्त्यनुमोदितानां छात्राणां सूचीसहितं स्वयं हस्ताक्षरितं पत्रम्।
  • विगतेषु पञ्चसु वर्षेषु प्रदत्ताभ्यः छात्रवृत्तिभ्यः शुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां प्रतिशतं मध्यमानम्। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना उपारोपणीया

View Document

5.1.2

QnM

Percentage of students benefited by scholarships, freeships,etc. provided by the institution besides government schemes during the last five years

 5.1.2.1: Total number of students benefited by scholarships, freeships, etc provided by the institution besides government schemes year-wise during the last five years

Data Requirement for last five years:(As per Data Template in Section B)

  • Name of the scheme with contact information
  • Number of students benefiting

File Description (Upload)

  • Number of students benefited by scholarships and freeships besides government schemes in last 5 years (Institutional data as per Data Template)

Upload any additional information

विगतेषु पञ्चसु वर्षेषु सर्वकारीययोजनातिरिक्तं संस्थया प्रदत्ताभिः छात्रवृत्ति-शुल्कमुक्तिप्रभृतिभिश्च लाभान्वितानां छात्राणां प्रतिशतं मानम्

५.१.२.१. विगतेषु पञ्चसु वर्षेषु सर्वकारीययोजनातिरिक्तं संस्थया प्रदत्ताभिः छात्रवृत्ति-शुल्कमुक्तिप्रभृतिभिश्च लाभान्वितानां छात्राणां वार्षिकी सङ्ख्या।

विगतानां पञ्चानां वर्षाणां अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • सम्पर्कसूचनासहितं योजनायाः नाम
  • लाभान्वितानां छात्राणां सङ्ख्या

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • विगतेषु पञ्चसु वर्षेषु सर्वकारीययोजनातिरिक्तं संस्थया प्रदत्ताभिः छात्रवृत्ति-शुल्कमुक्तिप्रभृतिभिश्च लाभान्वितानां छात्राणां सङ्ख्या। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना उपारोपणीया

View Document

5.1.3

QnM

Number of capability enhancement and development schemes

  1. Guidance for competitive examinations
  2. Career counselling
  3. Softskill development
  4. Remedial coaching
  5. Language lab
  6. Bridge courses
  7. Yoga and Meditation
  8. Personal Counselling
  9. Training for deciphering ancient manuscripts
  10. Training on Composing Sanskrit Creative poetry and Dramaturgy
  11. Shastra Vakyartha Training
  12. Proof Reading for Devanagari Texts
  13. Spoken Sanskrit Classes
  14. Foreign Language Study and Training
  15. Training on Vedic Recitation with correct Intonation
  16. Training on Karma-Kanda
  17. Fine Arts, Performing Arts and Theatre

Options:

  1. 10 or more of the above
  2. Any 9 of the above
  3. Any 8 of the above
  4. Any 7 of the above
  5. Less than 7 of the above

Data Requirements:

  • Name of the capability enhancement scheme
  • Year of implementation
  • Number of students enrolled
  • Name of the agencies involved with contact details

File Description (Upload)

  • Link to Institutional website
  • Details of capability enhancement and development schemes (Institutional data as per Data Template)

Any additional information

सामर्थ्यसंवर्धनाय तद्विकासाय च सञ्चालितानां योजनानां सङ्ख्या

  1. स्पर्धात्मकपरीक्षाणां कृते मार्गदर्शनम्
  2. वृत्तिपरामर्शः
  3. सूक्ष्मकौशलविकासः
  4. उपचारात्मकम् अनुशिक्षणम्
  5. भाषाप्रयोगशाला
  6. सेतुपाठ्यक्रमाः
  7. योगः ध्यानं च
  8. वैयक्तिकपरामर्शः
  9. प्राचीन-पाण्डुलिपि-पठनप्रशिक्षणम्
  10. काव्यलेखन-नाट्यप्रशिक्षणम्
  11. शास्त्रार्थ/वाक्यार्थ-प्रशिक्षणम्
  12. देवनागरी-मुद्राक्षरशोधनप्रशिक्षणम्
  13. संस्कृतसम्भाषणप्रशिक्षणम्
  14. वैदेशिकभाषाध्ययनम्
  15. वेदानां सस्वरपाठप्रशिक्षणम्
  16. कर्मकाण्डप्रशिक्षणम्
  17. ललितकला प्रदर्शनकला अभिनयकला वा

विकल्पाः -

  1. उपर्युक्तेषु ये केचिद् दश अथवा ततोऽप्यधिकाः
  2. उपर्युक्तेषु ये केचिद् नव
  3. उपर्युक्तेषु ये केचिद् अष्टौ
  4. उपर्युक्तेषु ये केचिद् सप्त
  5. उपर्युक्तेषु सप्तभिः न्यूनाः

अपेक्षितः दत्तांशः-

  • सामर्थ्यसंवर्धनयोजनायाः नाम
  • कार्यान्वयनवर्षम्
  • पञ्जीकृतच्छात्रसङ्ख्या
  • सम्पर्कविवरणसहितानि अभिकरणानां नामानि

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • संस्थायाः अन्तर्जालपुटस्य सन्धानाम्।
  • सामर्थ्यसंवर्धनाय तद्विकासाय च संचालितानां योजनानां विवरणम्। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना

View Document

5.1.3-1

5.1.3-2

5.1.3-4

5.1.3-5

5.1.3-7

5.1.3-8

5.1.3-9

5.1.3-10

5.1.3-11

5.1.3-13

5.1.3-14

5.1.3-15

5.1.3-16

5.1.4

 QnM

Percentage of students benefited by guidance for competitive examinations and career counselling offered by the institution during the last five years

5.1.4.1: Number of students benefited by guidance for competitive examinations and career counselling offered by the institution year-wise during the last five years

Data Requirement for last five years:(As per Data Template in Section B)

  • Name of the scheme
  • Number of students who have passed in the competitive exam
  • Number of students placed

 File Description (Upload)

  • Number of students benefited by guidance for competitive examinations and career counselling during the last five years (Institutional data as per Data Template)

Any additional information

विगतेषु पञ्चसु वर्षेषु संस्थया प्रस्तुतेन स्पर्धात्मकपरीक्षामार्गदर्शनेन वृत्तिपरामर्शेन च लाभान्वितानां छात्राणां प्रतिशतं मानम्।

 .... विगतेषु पञ्चसु वर्षेषु संस्थया प्रस्तुतेन स्पर्धात्मकपरीक्षामार्गदर्शनेन वृत्तिपरामर्शेन च लाभान्वितानां छात्राणां वार्षिकी सङ्ख्या।

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • योजनायाः नाम
  • स्पर्धात्मकपरीक्षायाम् उत्तीर्णानां छात्राणां सङ्ख्या
  • उद्योगं प्राप्तवतां छात्राणां सङ्ख्या

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • विगतेषु पञ्चसु वर्षेषु संस्थया प्रदत्तेन स्पर्धात्मकपरीक्षामार्गदर्शनेन, वृत्तिपरामर्शेन च लाभान्वितानां छात्राणां सङ्ख्या। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना

View Document

 

 

5.1.5

 QnM

The Institution adopts the following for redressal of student grievances including sexual harassment and ragging cases

Implementation of guidelines of statutory/regulatory bodies

  1. Organisation-wide awareness and undertakings on policies with zero tolerance
  2. Mechanisms for submission of  online/offline students’ grievances
  3. Timely redressal of the  grievances through appropriate committees

 Options:

  1. All of the above
  2. Any 3 of the above
  3. Any 2 of the above
  4. Any 1 of the above
  5. None of the above

Data Requirement:

Upload the institutional grievance redressal policy document with reference to prevention of sexual harassment (Internal Complaints Committee) and anti-ragging committee, constitution of various committees for addressing the issues, minutes of the meetings of the committees, number of cases received and redressed.

File Description (Upload)

  • Minutes of the meetings of student redressal committee, Internal Complaints Committee prevention of sexual harassment committee and Anti-Ragging committee
  • Upload any additional information

Details of student grievances including sexual harassment and ragging cases

संस्था लैङ्गिकम् उत्पीडनम् आ‍धर्षणं च समावेश्य छात्रव्यथानां निवारणार्थं अधो लिखितान् आश्रयति -

  1. शासिकनिकायानां/नियामकनिकायानां मार्गदर्शिकायाः क्रियान्वयनम्।
  2. संस्थास्तरे जागरूकता अपि च शून्यसहिष्णुततया नीतीनाम् अनुसरणम्।
  3. छात्रव्यथानां निवारणाय अधितन्त्रि/अनधितन्त्रि क्रियाविधिः।
  4. समुचितसमितीभिः समयेन व्यथानां निवारणम्।

 विकल्पाः –

  • उपरि निर्दिष्टाः सर्वे
  • उपरि निर्दिष्टेषु ये केचित् त्रयः
  • उपरि निर्दिष्टेषु यौ कौचिद् द्वौ
  • उपरि निर्दिष्टेषु यः कोऽपि एकः
  • उपरि निर्दिष्टेषु न कोऽपि

अपेक्षितः दत्तांशः-

लैङ्गिकोत्पीडननिवारणस्य (आन्तरिकपरिवादसमितेः) सन्दर्भे अपि च आधर्षणविरोधिसमितेः, विविधसमस्यानां निवारणार्थं विविधसमितिसंरचनायाः, समितीनां उपवेशनस्य प्रतिवेदनानां, प्राप्तप्रकरणानां निवारितप्रकरणानां च सङ्ख्यायाः सन्दर्भे सांस्थानिकव्यथानिवारणनीतेः प्रपत्रम् उपारोपणीयम्।

 पञ्जिकाविवरणम् (उपारोपणीयम्)

  • छात्रव्यथानिवारणसमितेः, आन्तरिकपरिवादसमितेः, लैङ्गिकोत्पीडनस्य निवारणसमितेः, आधर्षणविरोधिसमितेश्च कार्यवृत्तानि।
  • अन्या अतिरिक्ता सूचना उपारोपणीया

लैङ्गिकोत्पीडन-आधर्षणप्रकरणसहितानां छात्रव्यथानां विवरणानि

View Document

5.1.6

 QlM

The Institution organises Inter-University Talent Festival, Vakyartha, Shastrartha, Salakapareeksha, Sanskrit elocution contest, Inter-Sanskrit-university Youth festival, Inter College Youth festival, Sanskrit Poets’ Meet, special coaching or training in creative writing, Sanskrit-Poetry writing/DTP, Copy editing, Proof reading, Cultural tourism, Hospitality, Purana Pravachana, lalita-kala etc.

 Upload description in 500 words       (Sanskrit/English)

 File Description (Upload)

  • Provide link for additional information

Any additional information

संस्था अन्तर्विश्वविद्यालयप्रातिभसमारोहं, वाक्यार्थसभां, शास्त्रार्थसभां, शलाकापरीक्षां, संस्कृतभाषणस्पर्धां, अन्तस्संस्कृत-विश्वविद्यालय-युवसमारोहम्, अन्तर्महाविद्यालय-युवसमारोहं, संस्कृत-कविसमवायादि-कार्यक्रमान् आयोजयति। अपि च सर्जनात्मकलेखनस्य, संस्कृतकाव्यलेखनस्य/ सङ्गणक-विज्ञान-विषयक-पुस्तकप्रकाशनस्य, प्रतिकृतिसम्पादनस्य, प्रेक्ष्यवाचनस्य (Proof Reading), सांस्कृतिकपर्यटनस्य, आतिथ्य-निर्वहणस्य, पुराण-प्रवचनस्य, ललितकलानाम् अन्येषां च विषयाणां विशिष्टम् अनुशिक्षणं/प्रशिक्षणं प्रददाति।

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्।

अन्या अतिरिक्ता सूचना

View Document

5.1.7

 QlM

Efforts taken by Institution to enhance the capabilities of students for both speaking and writing in Simple Standard Sanskrit fluently, correctly and naturally.

 Write description in maximum of 500 words             (Sanskrit/English)

 File Description (Upload)

  • Link for Additional Information

Any Additional information

संस्थया सरलमानकसंस्कृतेन भाषणलेखनाभ्यां छात्राणां सामर्थ्यं धाराप्रवाहरूपेण साधुरीत्या स्वाभाविकतया च वर्धयितुं स्वीकृताः प्रयासाः।

अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम् (संस्कृतेन/आङ्ग्लेन)

 पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना

View Document

Key Indicator - 5.2 Student Progression (40)

प्रधानसूचकः – ५.२ छात्रप्रगतिः (४०)

Metric No.

सङ्ख्यामानम्
  Description

5.2.1

QnM

Percentage of placement of outgoing students during the last five years

5.2.1.1: Number of outgoing students placed year-wise during the last five years

Data Requirement for last five years: (As per Data Template in Section B)

  • Name of the employer with contact details
  • Number of students placed

File Description (Upload)

  • Self attested list of students placed
  • Details of student placement during the last five years (Institutional data as per Data Template)

Upload any additional information

विगतेषु पञ्चसु वर्षेषु प्राप्तोद्योगानाम् अन्तिमवर्षच्छात्राणां प्रतिशतं मानम्

५.२.१.१ विगतेषु पञ्चसु वर्षेषु प्राप्तोद्योगानाम् छात्राणां वार्षिकी सङ्ख्या

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • सम्पर्कविवरणसहितम् नियोजकस्य नाम
  • प्राप्तोद्योगानां छात्राणां सङ्ख्या

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • प्राप्तोद्योगानां छात्राणां स्वयं हस्ताक्षरिता सूची
  • विगतेषु पञ्चसु वर्षेषु प्राप्तोद्योगानां छात्राणां सङ्ख्या (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः)

अन्या अतिरिक्ता सूचना उपारोपणीया

View Document

5.2.2

QnM

Percentage of student progression to higher education (Latest completed academic year data)

5.2.2.1: Number of outgoing students progressing to higher education during the latest completed academic year

Data Requirement : (As per Data Template in Section B)

File Description (Upload)

  • Upload supporting data for student/alumni
  • Details of student progression to higher education (Institutional data as per Data Template)

Any additional information

उच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां प्रतिशतं मानम् (सद्यः समाप्तशैक्षिकवर्षस्य दत्तांशः)

५.२.२.१. सद्यः समाप्तशैक्षिकवर्षे उच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां सङ्ख्या

अपेक्षितः दत्तांशः- (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • छात्राणां/पूर्वच्छात्रसङ्घस्य सहायकदत्तांशः।
  • उच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां विवरणम्। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना

View Document

5.2.3

QnM

Percentage of students qualifying in state/ national/ international level examinations during the last five years(eg: NET/ SLET/ TOEFL/ Civil Services/ State government examinations)

5.2.3.1: Number of students qualifying in state/ national/ international level examinations (eg: NET/SLET/TOEFL/ Civil services/ State government examinations) year-wise during the last five years

5.2.3.2: Number of students appearing in state/ national/ international level examinations (eg: NET/SLET/TOEFL/ Civil Services/ State government examinations) year-wise during the last five years

Data Requirement for last five years: (As per Data Template in Section B)

Number of students selected to

  • Shalakaa Pariksha
  • Kavyakanthapath
  • SutrakanthaPatha
  • GranthaPanktiPatha
  • NET
  • SLET
  • TOEFL
  • Civil Services
  • State government examinations
  • V.S Exam
  • TenaliPariksha
  • Antyakshari Spardha
  • Production of Sanskrit Short Films

Vakyartha / Shastrartha

File Description (Upload)

  • Upload supporting data for the same
  • Number of students qualifying in state/ national/ international level examinations during the last five years (Institutional data as per Data Template)

Any additional information

विगतेषु पञ्चसु वर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्रस्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां प्रतिशतं मानम् (उदा.नेट्-स्लेट्-टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)

 ५.२.३.१ विगतेषु पञ्चसु वर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्र-स्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां वार्षिकी सङ्ख्या (उदा-नेट्-स्लेट्- टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)

५.२.३.२. विगतेषु पञ्चसु वर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्र-स्तरीयासु परीक्षासु भागं गृहीतवतां छात्राणां वार्षिकी सङ्ख्या (उदा-नेट्-स्लेट्-टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

चितानां छात्राणां सङ्ख्या-

  • शलाकापरीक्षा
  • काव्यकण्ठपाठः
  • सूत्रकण्ठपाठः
  • ग्रन्थपङ्क्तिपाठः
  • नेट्
  • स्लेट्
  • टोफेल्
  • नागरिकसेवा
  • राज्यसर्वकारपरीक्षाः
  • के-वि-एस् परीक्षा
  • तेनालिसदृशपरीक्षाः
  • अन्त्याक्षरी स्पर्धा
  • संस्कृतचलच्चित्रनिर्माणम्
  • वाक्यार्थः/शास्त्रार्थः

पञ्जिकाविवरणम्(उपारोपणीयम्)

  • तेषां सहायकदत्तांशाः।
  • विगतेषु पञ्चसु वर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्र-स्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां सङ्ख्या। दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।

अन्या अतिरिक्ता सूचना

View Document

5.2.4

QlM

Details of the programme for the exchange/participation of students at national/international level for academic and cultural activities with other institutions

Upload description in 500 words      (Sanskrit/English)

 File Description (Upload)

  • Provide link for additional information

Any additional information

विश्वविद्यालयान्तरेण अन्यया संस्थया सह वा राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु शैक्षिकसांस्कृतिकगतिविधीनां कृते छात्राणां विनिमयाय सञ्चालितस्य कार्यक्रमस्य विवरणम्

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्।

अन्या अतिरिक्ता सूचना

View Document

5.2.5

QlM

Support mechanism and initiatives taken out by the Institution for preparing the students to participate, succeed in reputed examination and indepth shastra knowledge/ Avadhana/ shastrartha to the students and encouraging them to take various shastra exams conducted by different organisations in addition to regular teaching.

 Provide the details in five hundred (500) words                      (Sanskrit/English)

 File Description (Upload)

  • Link for additional Information

Upload any additional information

संस्थया नियताध्यापनेन सह विविधसंस्थाभिः आयोज्यमानासु प्रसिद्धासु परीक्षासु/ गभीरशास्त्रज्ञानाय विविधेषु उपक्रमेषु/ अवधानकार्यक्रमेषु/ शास्त्रार्थसभासु भागं ग्रहीतुं साफल्यं च प्राप्तुं सज्जतायै छात्राणां प्रोत्साहनाय स्वीकृताः साहाय्यक्रियाविधयः उपायाश्च।

पञ्चशतेन शब्दैः विवरणं प्रदेयम् (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View Document

Key Indicator - 5.3 Student Participation and Activities (20)

प्रधानसूचक: - ५.३ छात्रस्य प्रतिभागिता गतिविधयश्च (२०)

Metric No.

सङ्ख्यामानम्
  Description

5.3.1

QnM

Number of awards/medals for outstanding performance in sports/cultural activities at Inter-university, State/ national/international level (award for a team event should be counted as one) during the last five years

5.3.1.1: Number of awards/medals for outstanding performance in sports/cultural activities at Inter-university, State/ national/international level (award for a team event should be counted as one) year-wise during the last five years

Data Requirement for last five years: (As per Data Template in Section B)

  • Name of the award/ medal
  • National/ International
  • Sports/ Cultural

File Description (Upload)

  • e-copies of award letters and certificates
  • Number of awards/medals for outstanding performance in sports/cultural activities at inter-university national/international level during the last five year (Institutional data as per Data Template)

Any additional information

View Document

5.3.2

Q1M

Presence of an active Student council/Chatra-parishat/ Chatra-mandal and representation of students on academic and administrative bodies/committees of the institution

 Upload a description in not more than 500 words on Student Council activity and students’ role in academic & administrative bodies.

File Description (Upload)

  • Provide link for additional information
Upload any additional information
View Document

5.3.3

QnM

Average number of sports and cultural activities / competitions organised at the institution level per year

View Document

5.3.4

QlM

The Institution involves and encourages its students to publish materials like catalogues, wall magazines, Institution magazine, and other materials. List the major publications/ materials brought out by the students during the last four academic sessions.

 Upload description in 500 words       (Sanskrit/English)

 File Description (Upload)

Data Provide the list of Published Materials

View Document

5.3.5

QnM

Percentage of students’ participation in Simple Standard Sanskrit training sessions regarding communication practice during the last five years.

Youtube Link -  SSVV Official - YouTube

Facebook Link - VCSSVVOfficial | Facebook

लघुसिद्धान्त कौमुदी

View Document

Key Indicator - 5.4 Alumni Engagement (10)

प्रधानसूचकः – ५.४ पूर्वच्छात्राणां सम्बन्धानुवर्तनम् (१०)

Metric No.

सङ्ख्यामानम्
  Description

5.4.1

QlM

The Alumni Association/Chapters (registered and functional) contributes significantly to the development of the institution through financial and non financial means during the last five years

Upload a description of alumni association contributes to the institution in not more than 500 words

 File Description (Upload)

  • Provide link for additional information
Upload any additional information
View Document

5.4.2

QnM

Alumni contribution during the last five years (Amount in Rupees)

View Document