Criterion II – Teaching-Learning and Evaluation (200)

द्वितीयः निकषः- अध्यापनम् अधिगमः मूल्याङ्कनं च (२००)

Key Indicator - 2.1 Student Enrolment and Profile (10)

प्रधानसूचकः- २.१ छात्रनामाङ्कनं छात्रविवरणिका च (१०)

MetricNo. सङ्ख्यामानम्

 

Description

2.1.1

QnM

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2.1.1

 

सङ्ख्यामितिः

 

 

 

Demand Ratio

2.1.1.1 Number of eligible applications received for admissions to all the Programmes year-wise during the last five years

Year           
Number          

2.1.1.2: Number of seats available year-wise during the last five years

Year          
Number          

Data Requirement for last five years: ( as per Data Template in Section B)

  • Number of seats available in all the Programmes
  • Total number of eligible applications received

Formula:

 Total Number of eligible applications received/Total No. of Seats available

File Description (Upload)

  • Institutional Data as per data template

Any additional information

अभियाचनायाः अनुपातः

.... विगतेषु पञ्चसु वर्षेषु प्रचालितेषु सर्वेषु कार्यक्रमेषु प्राप्तार्हतानाम् आवेदनपत्राणां वार्षिकक्रमेण सम्पूर्णा सङ्ख्या

वर्षम्          
सङ्ख्या          

.... विगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् उपलब्धानां स्थानानां सङ्ख्या।

वर्षम्          
सङ्ख्या          

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • सर्वेषु कार्यक्रमेषु उपलब्धानां स्थानानां सङ्ख्या
  • अर्हाणाम् आवेदनपत्राणां सम्पूर्णा सङ्ख्या

सूत्रम् - प्राप्तार्हतानाम् आवेदनपत्राणां सम्पूर्णा सङ्ख्या /उपलब्धानां स्थानानां सम्पूर्णा सङ्ख्या

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • दत्तांशप्रारूपानुगुणम् सांस्थानिकदत्तांशः

अन्या अतिरिक्ता सूचना

View Document

View New Doc

2.1.2

QnM

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2.1.2

सङ्ख्यामितिः

Percentage of seats filled against seats reserved for various categories (SC, ST, OBC, Divyangjan, EWS etc.) as per applicable reservation policy during the last five years

2.1.2.1: Number of actual students admitted from the reserved categories year-wise during the last five years

Year          
Number          

2.1.2.2 Number of seats earmarked for reserved category as per GOI/State Govt. rule year-wise during the last five years

Year          
Number          

Data Requirement for last five years: (As per Data Template in Section B)

  • Number of students admitted from the reserved category
  • Total number of seats earmarked for reserved category as per GOI or State Government rule

Formula: (( Total number of actual students admitted from the reserved categories)/( Total number of seats earmarked for reserved category as per GOI/State Govt.rule))  * 100

File Description (Upload)

  • Average percentage of seats filled against seats reserved (Institutional data as per Data Template)

Any additional information

विगतेषु पञ्चसु वर्षेषु, आरक्षणनीत्यनुसारेण, नानाप्रवर्गेभ्यः (अनुसूचितजातिः, अनुसूचितजनजातिः, अन्य-अप्रगतजातिः, दिव्याङ्गजनाः, आर्थिकदृष्ट्या दुर्बलाः इत्यादयः) निर्दिष्टेषु आरक्षितस्थानेषु, सम्पूरितानाम् आरक्षितस्थानानां प्रतिशतं मानम्

२.१.२.१. विगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् आरक्षितप्रवर्गेभ्यः प्राप्तप्रवेशानां छात्राणां सङ्ख्या।

वर्षम्          
सङ्ख्या          

२.१.२.२. विगतेषु पञ्चसु वर्षेषु  भारतशासनस्य अथवा राज्यशासनस्य नियमानुरूपम् आरक्षितप्रवर्गेभ्यः निर्दिष्टानां स्थानानां वार्षिकक्रमेण सम्पूर्णा सङ्ख्या

वर्षम्          
सङ्ख्या          

गतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • आरक्षितप्रवर्गेभ्यः प्राप्तप्रवेशानां छात्राणां सङ्ख्या
  • भारतसर्वकारस्य अथवा राज्यसर्वकारस्य नियमानुसारेण आरक्षितप्रवर्गेभ्यः निर्दिष्टानां स्थानानां सम्पूर्णा सङ्ख्या

सूत्रम् - ((आरक्षितप्रवर्गेभ्यः प्राप्तप्रवेशानां छात्राणां यथावत् सम्पूर्णा सङ्ख्या)/(भारतशासनस्य/राज्यशासनस्य नियमानुरूपम् आरक्षितप्रवर्गेभ्यः  निर्दिष्टानां स्थानानां सम्पूर्णा सङ्ख्या)) *100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • आरक्षणनीत्यनुसारेण, नानाप्रवर्गेभ्यः निर्दिष्टेषु आरक्षितस्थानेषु, सम्पूरितानाम् आरक्षितस्थानानां प्रतिशतं मध्यमानम्। (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)

अन्या अतिरिक्ता सूचना

View Document1

 

View Document2

 

View New Doc

Key Indicator - 2.2 Catering to Student Diversity (20)

प्रधानसूचकः – २.२ छात्रवैविध्यस्य आवश्यकतानां सम्पूर्तिः (२०)

Metric No.

सङ्ख्यामानम्
  Description

2.2.1

QlM

 

 

  

 

2.2.1

 

गुणमितिः

The Institution assesses the learning levels of the students, after admission and organises special programmes (including Tour programs/ Gurukulas/ spoken Sanskrit shibirams/ camps/ workshops/ Science Appreciation/ Program of Karmakanda/  Communication (Oral and written) workshops/ Cultural musuem visits and manuscript liabraries/ summer schools etc.) for advanced learners and slow learners.

Describe the initiatives in not more than 500 words

File Description (Upload)

  • Provide link for additional information

Upload any additional information

संस्था छात्राणां प्रवेशात्परं तेषाम् अधिगमस्तरं निरीक्षते अपि च प्रगताध्येतॄणां मन्दाध्येतॄणां च कृते विशिष्टान् कार्यक्रमान् च आयोजयति। (तत्र कार्यक्रमेषु पर्यटनकार्यक्रमाः/ गुरुकुलं प्रति पर्यटनं/ संस्कृतसम्भाषणशिबिराणि/ आवासीयशिबिराणि/ कार्यशालाः/ विज्ञानकप्रशंसाः/ कर्मकाण्डकार्यक्रमाः/ संवादकार्यशालाः (मौखिक्यः लिखिताः च)/ सांस्कृतिकसङ्ग्रहालयं प्रति हस्तलेखागारं प्रति च यात्रा/ ग्रीष्मकालिकशिबिराणि इत्यादीनि अन्तर्भवन्ति।)

पञ्चशतेन शब्दैः प्रक्रान्तान् उपक्रमान् स्थापयतु।

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्।

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

 

View Images

 

View Document

2.2.2

QnM

 

 

 

 

2.2.2

सङ्ख्यामितिः

 

 

 

Student - Full time teacher ratio (Data for the latest completed academic year)

Data Requirement:

  • Total number of students enrolled in the institution
  • Total number of full time teachers in the institution

Formula:     Students : Teachers

 File Description (Upload)

Any additional information

छात्राणां पूर्णकालिकाध्यापकानां च अनुपातः  (सद्यः समाप्तशैक्षिकवर्षस्य दत्तांशः)

अपेक्षितः दत्तांशः-

  • संस्थायां प्राप्तप्रवेशानां छात्राणां सम्पूर्णा सङ्ख्या
  • संस्थायां पूर्णकालिकाध्यापकानां सम्पूर्णा सङ्ख्या

सूत्रम् - छात्राः : अध्यापकाः

पञ्जिकाविवरणम् (उपारोपणीयम्)

अन्या अतिरिक्ता सूचना

View Document

View New Doc

Key Indicator - 2.3 Teaching - Learning Process (20)

प्रधानसूचक: - २.३ शिक्षण-अधिगमप्रक्रिया (२०)

Metric No.

सङ्ख्यामानम्
  Description

2.3.1

QlM

 

 

 

 

2.3.1

गुणमितिः

 

 

Student centric methods, such as experiential learning, participative learning and learning through dialogue mode and use of hermeneutics in the teaching of knowledge texts and Kavyas, problem solving methodologies are used for enhancing learning experiences

 Upload description of student centric methods in not more than 500 words            (Sanskrit/English)

File Description (Upload)

  • Upload any additional information

Link for Additional Information

अनुभवात्मकः अधिगमः, सहभागी अधिगमः, संवादपद्धत्या अधिगमः इत्यादयः छात्रकेन्द्रितविधयः, वादपद्धत्या शिक्षणं, शास्त्राणां काव्यानां च पाठने टीकाभाष्यादिपद्धतयः समस्यापरिष्कारविधिविज्ञानानि च  अधिगमानुभवसमभिवर्धनाय उपयुज्यन्ते।

पञ्चशतेन शब्दैः छात्रकेन्द्रितविधीनां विवरणम् उपारोपणीयम् (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अन्या अतिरिक्ता सूचना उपारोपणीया

अतिरिक्तसूचनायै सन्धानम्

View QLM

 

View Images

2.3.2

QlM

 

 

 

2.3.2

गुणमितिः

 

 

 

Teachers use ICT- enabled tools including online resources for effective teaching and learning processes

Write a description in maximum of 500 words

File Description

  • Upload any additional information

Provide link for webpage describing the " LMS/ Academic Management  System"

शिक्षकाः प्रभावितया अध्ययन-अध्यापनप्रक्रियायै अन्तर्जाले समुपलब्धाः सामग्रीः अन्तर्भाव्य सूचना-सञ्चार-प्रौद्योगिकी (सू.सं.प्रौ)-समन्वितानि उपकरणानि उपयुञ्जते।

पञ्चशतेन शब्दैः विवरणं दीयताम्।

पञ्जिकाविवरणम्

  • अन्या अतिरिक्ता सूचना उपारोपणीया

जालपुटस्य सन्धानं दीयतां यत्र अधिगम-प्रबन्धन-प्रणाल्याः (अ.प्र.प्र)/ शैक्षिक-प्रबन्धन-प्रणाल्याः (शै.प्र.प्र) विवरणं लभ्येत।

View QLM

 

View Document

 

View Images

2.3.3

QnM

 

 

 

 

2.3.3

सङ्ख्यामितिः

 

 

 

Ratio of students mentored  for academic and other related issues (Data to be provided only for the latest completed academic  year)

2.3.3.1: Number of mentors

Formula: Mentor : Mentee

File Description

  • Upload year-wise, number of students enrolled and full time teachers on roll.
  • Circulars pertaining to assigning the mentors to mentees

Mentor/Mentee ratio

शैक्षिकविषयेषु अन्यसम्बद्धविषयेषु च मार्गदर्शनं प्राप्तवतां छात्राणाम् अनुपातः (सद्यः समाप्तशैक्षिकवर्षस्य दत्तांशः एव देयः)

२.३.३.१. मार्गदर्शकानां सङ्ख्या

सूत्रम्- मार्गदर्शकः : प्राप्तमार्गदर्शनः

 पञ्जिकाविवरणम् (उपारोपणीयम्)

  • पञ्जीकृतच्छात्राणां सङ्ख्या कार्यरतानां पूर्णकालिकाध्यापकानां च सङ्ख्या वार्षिकरूपेण उपारोपणीया।
  • मार्गदर्शकानां कृते मार्गदर्शनीयच्छात्रनामोल्लेखनिदर्शकानि अधिसूचनापत्राणि।

मार्गदर्शक/प्राप्तमार्गदर्शनानामनुपातः।

View Document1

 

View Document2

2.3.4

 QlM

 

 

 

 

2.3.4

गुणमितिः

 

 

Institution encourages the Grurukula method of teaching/ Pathashalas/ Traditional Oriental Learning System (TOLS)/ Gurukula/ Shastrapeethas/ Interdisciplinary Research on Sanskrit and Sanskrit knowledge system.

 Give Details in five hundred (500) words.

File Description (Upload)

  • Link for additional Information

Upload any additional information

संस्था गुरुकुलपद्धत्या अध्यापनं/ पाठशालाः/ परम्परागतप्राच्याधिगमप्रणालीः/ गुरुकुलानि/ शास्त्रार्थपीठानि/ संस्कृतविद्यां संस्कृतज्ञानपरम्परां च आश्रित्य अन्तश्शास्त्रीयानुसन्धानानि प्रोत्साहयति।

पञ्चशतेन शब्दैः विवरणं दीयताम्।

पञ्जिकाविवरणम्(उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

View Document

View Images

2.3.5

 QnM

Percentage of teachers teaching Simple Standard Sanskrit medium programmes in Institution during the last five years.

2.3.5.1: Number of teachers teaching Simple Standard Sanskrit medium programmes during the last five years:

Formula: 

(((Number of teachers teaching Simple Standard Sanskrit medium programmes during the last five years)) / (Number of teachers during the last five years(to be fetched from Extended profile 3.2))) * 100

File Description (Upload)

Any Additional information

विगतेषु पञ्चसु वर्षेषु संस्थायां सरलमानकसंस्कृतमाध्यमेन सञ्चालितेषु कार्यक्रमेषु पाठयितॄणाम् अध्यापकानां प्रतिशतं मानम्।

२.३.५.१ विगतेषु पञ्चसु वर्षेषु सरलमानकसंस्कृतमाध्यमेन सञ्चालितेषु कार्यक्रमेषु पाठयितॄणाम् अध्यापकानां सङ्ख्या -

सूत्रम् – ((विगतेषु पञ्चसु वर्षेषु सरलमानकसंस्कृतमाध्यमेन सञ्चालितेषु कार्यक्रमेषु पाठयितॄणाम् अध्यापकानां सङ्ख्या) / (विगतेषु पञ्चसु वर्षेषु अध्यापकानां                       सङ्ख्या(३.२ विस्तृतविवरणिकातः प्राप्तव्या))) * 100

पञ्जिकाविवरणम् (उपारोपणीयम्)

अन्या अतिरिक्ता सूचना

 

View Document

2.3.6

 QlM

 

 

 

2.3.6

गुणमितिः

 

 

Use of Simple Standard Sanskrit/ Sanskrit while teaching higher shastric text in higher level programmes.

 Write description in maximum of 500 words             (Sanskrit/English)

 File Description (Upload)

  • Link for Additional Information

Any Additional information

उच्चतरकार्यक्रमेषु उच्चशास्त्रीयपाठस्य अध्यापने सरलमानकसंस्कृतस्य/ संस्कृतस्य प्रयोगः।

अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम् (संस्कृतेन/आङ्ग्लेन)

 पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना

View QLM

Key Indicator - 2.4 Teacher Profile and Quality (50)

प्रधानसूचकः – २.४ अध्यापकविवरणं गुणवत्ता च (५०)

Metric No.

सङ्ख्यामानम्
  Description

2.4.1

QnM

Percentage of full time teachers against sanctioned posts during the last five years

2.4.1.1: Number of sanctioned posts for full time teachers year-wise during the last five years

Year          
Number          

Data Requirement for last five years : (As per Data Template in Section B)

  • Number of full time teachers
  • Number of sanctioned posts

Formula: ((Total number of full time teachers ) / (Total number of sanctioned posts for full time teachers(to be fetched from Extended Profile 3.1))) * 100

File Description (Upload)

  • Year-wise full time teachers and sanctioned posts for 5 years (Institutional Data as per data Template)
  • List of the faculty members authenticated by the Head of HEI

Any additional information

अनुमोदितानि पदानि लक्ष्यीकृत्य विगतेषु पञ्चसु वर्षेषु नियुक्तानाम् अध्यापकानां प्रतिशतं मानम्

 २.४.१.१. विगतेषु पञ्चसु वर्षेषु पूर्णकालिकाध्यापकेभ्यः अनुमोदितानां पदानां वार्षिकी सङ्ख्या

वर्षम्          
सङ्ख्या          

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • पूर्णकालिकाध्यापकानां सङ्ख्या
  • अनुमोदितानां पदानां सङ्ख्या

सूत्रम्- ((पूर्णकालिकाध्यापकानां सम्पूर्णा सङ्ख्या) / (पूर्णकालिकाध्यापकेभ्यः अनुमोदितानां पदानां सम्पूर्णा सङ्ख्या(३.१ विस्तृतविवरणिकातः प्राप्तव्या))) *100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • पूर्णकालिकाध्यापकानां प्रदत्तानां पदानां च वार्षिकी सूची। (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)
  • उच्चशिक्षासंस्थायाः प्रमुखेन प्रमाणीकृता अध्यापकसूची

अन्या अतिरिक्ता सूचना

View Document

2.4.2

QnM

Percentage of full time teachers with Ph.D/ D.Lit. during the last five years

2.4.2.1: Number of full time teachers with Ph.D/ D.Lit. during the last five years

 Data Requirement for last five years: (As per Data Template in Section B)

  • Number of full time teachers with PhD/Lit.
  • Total number of full time teachers

Formula: ((Number of full time teachers with Ph.D.or D.Lit) / (Number of full time teachers (to be fetched from                             Extended profile 3.2))) * 100

File Description (Upload)

  • List of number of full time teachers with PhD/Lit. and number of full time teachers for 5 years ( Institutional data as per data Template)

Any additional information

विगतेषु पञ्चसु वर्षेषु, पी-एच्.डी/ डी.लिट्. इत्युपाधिमतां पूर्णकालिकाध्यापकानां प्रतिशतं मानम्

२.४.२.१. विगतेषु पञ्चसु वर्षेषु, पी-एच्.डी/ डी.लिट्. इत्युपाधिमतां पूर्णकालिकाध्यापकानां सङ्ख्या।

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागे दत्तांशप्रारूपानुसारं)

  • पी-एच्.डी/ डी.लिट्. इति उपाधिमतां पूर्णकालिकाध्यापकानां सङ्ख्या
  • पूर्णकालिकाध्यापकानां सम्पूर्णा सङ्ख्या

सूत्रम्- ((पी-एच्.डी/ डी.लिट्. इति उपाधिमतां पूर्णकालिकाध्यापकानां सङ्ख्या)/(पूर्णकालिकाध्यापकानां सङ्ख्या (३.२ विस्तृतविवरणिकातः प्राप्तव्या))) *100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • गतेषु पञ्चसु वर्षेषु पी-एच्.डी/ डी.लिट्. पूर्णकालिकाध्यापकानां तथा पूर्णकालिकाध्यापकानाञ्च सूची। (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)

अन्या अतिरिक्ता सूचना

View Document

2.4.3

QnM

 

 

 

 

 

 

 2.4.3

सङ्ख्यामितिः

 

 

 

 

Average teaching experience of full time teachers in the same institution (Data to be provided only for the latest completed academic year, in number of years)

2.4.3.1: Total experience of full-time teachers

Data Requirements: (As per Data Template)

  • Name and Number of full time teachers with years of teaching experience

Formula: ((Total experience of full time teachers in the same institution) / (Number of full time teachers during the latest completed academic year)) 

File Description (Upload)

  • Any additional information

List of Teachers including their designation, department and experience details (Data Template as of 2.4.1)

पूर्णकालिकाध्यापकानां तस्यामेव संस्थायाम् अध्यापनानुभवस्य मध्यमानम् (सद्यः समाप्तशैक्षिकवर्षस्य दत्तांशः वर्षाणां सङ्ख्यायां देयः)

२.४.३.१. पूर्णकालिकाध्यापकानां सम्पूर्णः अध्यापनानुभवः

अपेक्षितः दत्तांशः (दत्तांशप्रारूपानुगुणम्)

  • पूर्णकालिकाध्यापकानां नामानि, सङ्ख्या, अध्यापनानुभववर्षाणि।

सूत्रम्-  ((तस्यामेव संस्थायां पूर्णकालिकाध्यापकानां सम्पूर्णाध्यापनानुभवः) / (सद्यः समाप्तशैक्षिकवर्षे पूर्णकालिकाध्यापकानां सङ्ख्या))

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अन्या अतिरिक्ता सूचना

अध्यापकसूची पदनाम-विभागनाम-अनुभवविवरणसहिता । (२.४.१ दत्तांशप्रारूपानुगुणम्)

View Document

2.4.4

QnM

 

 

 

 

 

 

 

 

 

 

2.4.4

सङ्ख्यामितिः

Percentage of full time teachers who received awards, recognition, fellowships at State, National, International level from Government recognised bodies during the last five years

2.4.4.1: Number of full time teachers who received awards, recognition, fellowships at State, National, International level from Government recognised bodies during the last five years

Data Requirement for last five years: (As per Data Template in Section B)

  • Number of full time teachers receiving awards from State, National, International level
  • Number of full time teachers

Formula : ((Number of full time teachers receiving awards,recognitions,@fellowships at state,national,international                           level)/ (Number of full time teachers @(to be fetched from Extended profile 3.2))) * 100

File Description (Upload)

  • Institutional data: as per Data Template
  • e-copies of award letters (scanned or soft copy)

Any additional information

विगतेषु पञ्चसु वर्षेषु राज्य-राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारम् अभिज्ञानं विद्वद्वृत्तिं वा प्राप्तवतां पूर्णकालिकाध्यापकानां प्रतिशतं मानम्

२.४.४.१ विगतेषु पञ्चसु वर्षेषु राज्य-राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारम् अभिज्ञानं विद्वद्वृत्तिं वा प्राप्तवतां पूर्णकालिकाध्यापकानां सङ्ख्या।

विगतानां पञ्चनां वर्षाणाम् अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • राज्य-राष्ट्रिय-अन्ताराष्ट्रियस्तरे पुरस्कारं प्राप्नुवतां पूर्णकालिकाध्यापकानां सङ्ख्या
  • अध्यापकानां सम्पूर्णा सङ्ख्या

सूत्रम्-  ((राज्य-राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु पुरस्कारम्अभिज्ञानं विद्वद्वृत्तिं वा प्राप्तवतां पूर्णकालिकाध्यापकानां सङ्ख्या) / (पूर्णकालिकाध्यापकानां सङ्ख्या (३.२ विस्तृतविवरणिकातः प्राप्तव्या))) * 100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।
  • पुरस्कारसम्बद्धानां पत्राणाम् ई-प्रतिकृतयः। (छायाप्रतिः मृदुप्रतिकृतिः वा)

अन्या अतिरिक्ता सूचना

View Document1

 

View Document2

2.4.5

 QlM

 

 

  

2.4.5

गुणमितिः

 

 

Institution has devised a mechanism to enable the young faculty to learn shastras under learned Gurus. Specify the names of Gurus from whom the teachers/ faculty members have studied Shastras/Veda Shakhas.

Upload description in 500 words       (Sanskrit/English)

File Description (Upload)

  • Any additional information

Link for additional Information

संस्थायां कश्चन क्रियाविधिः वर्तते यस्मिन् युवाध्यापकाः वरिष्ठविदुषां सन्निधौ शास्त्राध्ययनाय प्रोत्साह्यन्ते। गुरूणां नामानि सूचयन्तु येभ्यः अध्यापकाः शास्त्राणां वेदशाखानां वा पारम्परिकम् अध्ययनमकुर्वन्।

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना

View QLM

 

View Document

 

View New Doc

2.4.6

 QlM

 

 

 

 

 

2.4.6

गुणमितिः

 

 

 

 

Faculty are available for new programmes/ emerging areas of study such as Research papers, Projects, Consultancy, Prashikshan-Experience, Dharmashastra, Cultural Tourism, Computational linguistics, Computational Sanskrit, Translation Studies, Comparative Philosophy, Comparative Aesthetics, Yogic Science, Yoga Darshan, Samskrit Journalism, Sanskrit manuscriptology, Management, Jurisprudence, Temple Culture and Administration, Vastushastra, Medicinal Astrology etc.

Upload description in 500 words       (Sanskrit/English)

File Description (Upload)

  • Link for additional Information

Upload any additional information

नूतनकार्यक्रमाणाम्/उदयमान-क्षेत्राणां (शोधपत्राणि, परियोजनाः, परामर्शः, प्रशिक्षणानुभवः, धर्मशास्त्रं, सांस्कृतिकपर्यटनं, सङ्गणकीय-भाषाशास्त्रं, सङ्गणकीय-संस्कृतम्, अनुवादाध्ययनं, तोलनिकं दर्शनं, तोलनिकं सौन्दर्यशास्त्रं, योगविज्ञानम्, योगदर्शनं, संस्कृतपत्रकारिता, संस्कृतमातृकाशास्त्रम्, प्रबन्धनशास्त्रं, विधिशास्त्रं, देवालयसंस्कृतिः प्रशासनं च, भैषज्यज्योतिषं, वास्तुशास्त्रम् इत्यादीनाम्) अध्यापनाय अध्यापकाः उपलभ्यन्ते।

 पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

View Doc1

View Doc2

View Doc4

View Images

2.4.7

 QlM

 

 

 

 

 

2.4.7

गुणमितिः

 

 

Contribution of faculty to innovation of activities and Specialisation in various academics of Shastra-Chudamani/ Emeritus/ Adjunct Faculty/ Fellows/ Visiting Professors/ Post Doctoral Fellows etc,.

 Upload description in 500 words        (Sanskrit/English)

 File Description (Upload)

  • Any additional information

Link for additional Information

शास्त्रचूडामणिविदुषां, राष्ट्रस्तरीयाचार्याणाम्, अतिथ्याचार्याणां, संयोजिताचार्याणां, प्रतिष्ठिताचार्याणां, विद्यावारिध्युत्तरशोधरतानां विविधशिक्षाविदां विशेषकार्यकलापानां नवीकरणार्थम्अध्यापकानां योगदानम्।

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

 पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना

View QLM

 

View Doc1

 

View Doc2

2.4.8

 QlM

 

 

 

 

 

2.4.8

गुणमितिः

 

 

  

Systems adopted to recharge academically and rejuvenate teachers (e.g. learning with traditional Gurus, providing research grants, study leave, nomination to national/international conferences/ seminars, in-service training, organizing national/international conferences, vakyartha-Sabhas, Shastrartha-Sabha, Shastra-Pareeksha, Shastra-spardha/Samskrita-Kavi-Samavaya (Sanskrit Poets’ Meet) etc.)

 upload description in 500 words      (Sanskrit/English)

File Description (Upload)

  • Link for additional Information

Upload any additional information

अध्यापकान् शैक्षिकरूपेण पुनर्नवीकर्तुम् अभिगृहीताः व्यवस्थाः - यथा-पारम्परिकगुरूणां सविधे अध्ययनम्, अनुसन्धानानुदानप्रदानम्, अध्ययनावकाशप्रदानम्, राष्ट्रिय/अन्ताराष्ट्रियसम्मेलने नामनिर्देशनम्/ सेवारतप्रशिक्षणं, राष्ट्रिय/अन्ताराष्ट्रियसम्मेलनस्य आयोजनं, वाक्यार्थसभाः, शास्त्रार्थसभाः, शास्त्रपरीक्षाः, शास्त्रस्पर्धाः, संस्कृतकवि-समवायः इत्यादयः।

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम्। (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

 

View Images

Key Indicator - 2.5 Evaluation Process and Reforms (40)

प्रधानसूचकः – २.५ मूल्याङ्कनप्रक्रिया परिष्करणोपायाः च (४०)

Matric No.

सङ्ख्यामानम्

  Description

2.5.1

QnM

 

 

 

 

 

 

 

2.5.1

सङ्ख्यामितिः

 

 

 

 

Average number of days from the date of last semester-end/ year-end examination till the declaration of results during the last five years

 2.5.1.1: Number of days from the date of last semester-end/ year- end examination till the declaration of results year-wise during the last five years

Year          
Number of Days          

 Formula: ((Total number of days from the date of last semester-end or @year- end examination till the declaration of                     results) / (Number of years in assessment period))

Data Requirements for last five years: (As per Data Template in Section B)
• Semester wise/ year-wise
• Last date of the last semester-end/ year- end examination
• Date of declaration of results of semester-end/ year- end examination
• Number of days taken for declaration of the results

File Description (Upload)
• List of Programmes and date of last semester and date of declaration of results (Institutional Data as per Data Template)
• Any additional information

विगतेषु पञ्चसु वर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां सङ्ख्यायाः मध्यमानम्

२.५.१.१.विगतेषु पञ्चसु वर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां वार्षिकी सङ्ख्या।

वर्षम्          
दिनानि          

सूत्रम् : (अन्तिमसत्रार्द्धपरीक्षायाः/वार्षिकपरीक्षायाः दिनाङ्कतः परिणामोद्घोषणपर्यन्तं दिनानां सम्पूर्णा सङ्ख्या) / (मूल्याङ्कनावधेः वर्षाणां सङ्ख्या)

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः- (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
• षाण्मासिक्यनुसारेण/ वार्षिक्यनुसारेण
• विगतषाण्मासिक्याः/ वार्षिक्याः परीक्षायाः अन्तिमदिनाङ्कः
• षाण्मासिक्याः/ वार्षिक्याः परीक्षायाः परिणामघोषणाया: दिनाङ्कः
• परीक्षापरिणामघोषणार्थं स्वीकृतानि दिनानि

पञ्जिकाविवरणम् (उपारोपणीयम्)
• कार्यक्रमसूची, अन्तिमषाण्मासिक्याः दिनाङ्कः, परीक्षापरिणामघोषणदिनाङ्कश्च (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)
• अन्या अतिरिक्ता सूचना

View Document1

 

View Document2

 

New Doc

2.5.2

QnM

 

 

 

 

 

 

 

 

 

 

2.5.2

सङ्ख्यामितिः

 

 

 

 

 

 

Percentage of students who made complaints/grievances about evaluation against total number appeared in the examinations during the last five years

 2.5.2.1: Number of students who made complaints/grievances about evaluation year-wise during the last five years

Year          
Number          

2.5.2.2: Number of students appeared in the Institution examination year-wise during the last five years

Year          
Number          

Data Requirement for last five years:
• Number of students who made complaints/grievances about evaluation
• Total number of students appeared in the examinations

Formula: Percentage = ((Total number of students who made complaints or grievances about evaluation) / (Total                                               number of students appeared @in the examination)) * 100

File Description (Upload)
• Number of students who made complaints and total number of students appeared year-wise
• Any additional information

विगतेषु पञ्चसु वर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये परिवादं/व्यथां वा कृतवतां छात्राणां प्रतिशतं मानम्।

२.५.२.१. विगतेषु पञ्चसु वर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये परिवादं/व्यथां वा कृतवतां छात्राणां वार्षिकी सङ्ख्या।

वर्षम्          
सङ्ख्या          

२.५.२.२. विगतेषु पञ्चसु वर्षेषु, संस्थायां परीक्षासु सम्मिलितच्छात्राणां वार्षिकी सङ्ख्या

वर्षम्          
सङ्ख्या          

विगतानां पञ्चानां वर्षाणाम् अपेक्षितः दत्तांशः
• मूल्याञङ्कनविषये छात्राणाम् व्यथानाम्/परिवादानां सङ्ख्या
• परीक्षायां सम्मिलितानां छात्राणां सम्पूर्णा सङ्ख्या
सूत्रम् - प्रतिशतम् =  ((मूल्यमापनविषये छात्राणां परिवादानां/व्यथानां सम्पूर्णा सङ्ख्या) / (परीक्षायां सम्मिलितानां छात्राणां सम्पूर्णा सङ्ख्या)) * 100

पञ्जिकाविवरणम् (उपारोपणीयम्)
• मूल्याङ्कनविषये छात्राणाम् परिवादं कृतवतां छात्राणां सङ्ख्या, परीक्षायां सम्मिलितानां छात्राणां वार्षिकी सम्पूर्णा सङ्ख्या।
• अन्या अतिरिक्ता सूचना

View Document1

 

View Document2

2.5.3

QlM

 

 

2.5.3

गुणमितिः

 

IT integration and reforms in the examination procedures and processes (continuous internal assessment and end-semester assessment) have brought in considerable improvement in examination management system of the institution
Write a description in maximum of 500 words
File Description (Upload)
• Any additional information
• Year-wise number of applications, students and revaluation cases

सूचनाप्रविधिना परीक्षापद्धतेः परिष्कारेण (निरन्तरम् आन्तरिकपरीक्षणं अन्तिमसत्रार्द्धपरीक्षणं) च संस्थायाः परीक्षाप्रबन्धनसमितेः वर्धने विशिष्टम् आनुकूल्यम् आनीतम्।
अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं दीयताम्।
पञ्जिकाविवरणम् (उपारोपणीयम्)
• अन्या अतिरिक्ता सूचना
• क्रमशः वर्षानुगुणम् आवेदनपत्राणां सङ्ख्या छात्रसङ्ख्या पुनःपरिशीलनप्रसक्तीनां सङ्ख्या च।

View QLM

View Exam Docs

Digilocker Video

2.5.4

QnM

 

 

 

 

 

2.5.4

सङ्ख्यामितिः

 

 

 

 

Status of automation of Examination division along with approved Examination Manual
A. 100% automation of entire division & implementation of Examination Management System (EMS)
B. Only student registration, Hall ticket issue & Result Processing
C. Only student registration and result processing
D. Only result processing
E. Only manual methodology

Data Requirements: (As per Data Template in Section B)
File Description (Upload)
• Current Manual of examination automation system
• Annual reports of examination including the present status of automation (Institutional data as per Data Template)
• Any additional information

परीक्षाविभागस्य यान्त्रिकीकरणेन सह अङ्गीकृतायाः परीक्षामार्गदर्शिकायाः स्थितिः
1. सम्पूिर्णविभागस्य १००% यान्त्रिकीकरणम्, परीक्षा-प्रबन्धन-प्रणाल्याः कार्यान्वयनं च
2. केवलं छात्राणां पञ्जीकरण-परीक्षा-प्रवेशपत्रं फलितांशप्रक्रिया च
3. केवलं छात्राणां पञ्जीकरण-फलितांश-प्रक्रिया
4. केवलं फलितांशप्रक्रिया
5. केवलं परीक्षाप्रविधिदर्शिका

अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)
पञ्जिकाविवरणम् (उपारोपणीयम्)
• परीक्षा-यान्त्रिकीकरण-प्रणाल्याःअधुनातनीदर्शिका
• अधुनातन्याः यान्त्रिकीकरणस्थित्या सहितं परीक्षायाः वार्षिकं वृत्तम् (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)
• अन्या अतिरिक्ता सूचना

View Doc

2.5.5

QlM

 

 

 

2.5.5

गुणमितिः

 

 

Institution has a policy of question paper setting in Sanskrit language and mechanism of encouraging students in writing answers in Sanskrit.

Write a description in maximum of 500 words

File Description (upload)
• Upload the policy document
• Provide link for Additional Information
• Upload any additional information

संस्थायां संस्कृतेन प्रश्नपत्रसज्जतार्थं काचिद् नीतिः, तथा च संस्कृतेन उत्तरलेखनार्थं छात्राणां प्रोत्साहनाय क्रियाविधिश्च वर्तते।
अधिकाधिकैः पञ्चशतेन शब्दैः विवरणम् दीयताम्।
पञ्जिकाविवरणम् (उपारोपणीयम्)
• नीतिप्रपत्रम् उपारोप्यताम्
• अतिरिक्तसूचनायै सन्धानम्
• अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

View Doc

Key Indicator - 2.6 Student Performance and Learning Outcomes (30)

प्रधानसूचकः- २.६ छात्रस्य कार्यनिष्पादनम् अधिगमपरिणामाश्च (३०)

Metric No.

सङ्ख्यामानम्
  Description

2.6.1

QlM

 

 

 

 

 

2.6.1

गुणमितिः.

 

 

 

The institution has stated learning outcomes (generic and programme specific)/ graduate attributes which are integrated into the assessment process and widely publicized through the website and other documents

 Write a description in maximum of 500 words

File Description

  • Upload any additional information
  • Provide links as Additional Information

Upload COs for all courses (exemplars from Glossary)

संस्थाद्वारा अधिगमपरिणामाः (विशिष्टाः निर्दिष्टाश्च कार्यक्रमाः)/ स्नातकोपाधिधारिणां परीक्षणपद्धतिसमन्विताः शैक्षिकगुणोपलब्धयः व्यापकप्रचारार्थं संस्थायाः जालस्थाने अन्येषु प्रपत्रेषु च निर्दिश्यन्ते।

अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं दीयताम्

पञ्जिकाविवरणम्

  • अन्या अतिरिक्ता सूचना उपारोपणीया
  • अतिरिक्तसूचनात्वेन जालस्थानसन्धानानां निर्देशः

सर्वेषां पाठ्यक्रमाणां परिणामाः उपारोपणीयाः (आदर्शरूपाणि शब्दकोशटिप्पण्यां योजितानि)

View QLM

 

View Document

2.6.2

QlM

 

 

 

 

2.6.2

गुणमितिः

 

 

Attainment of Programme outcomes, Programme specific outcomes and course outcomes are evaluated by the institution

 Upload a description of the method of measuring attainment of POs, PSOs and COs in not more than 500 words and the level of attaiment of POs, PSOs and COs.

 File Description (upload)

  • Provide link for Additional Information

Upload any additional information

एतेषां सर्वेषां कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां निष्पत्तीनां च मूल्याङ्कनं संस्था करोति।

 कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां च निष्पत्तेः मापनपद्धतेः विवरणम् अधिकाधिकैः पञ्चशतेन शब्दैः विलिख्य उपारोपणीयम्

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

View Doc

2.6.3

 QnM

Pass percentage of students (Data for the latest completed academic year)

2.6.3.1: Total number of final year students who passed the Institution examinations

2.6.3.2: Total number of final year students who appeared for the examinations

Data Requirement: (As per Data Template in Section B)

  • Programme Code
  • Name of the Programme
  • Number of students appeared
  • Number of students passed
  • Pass percentage

Formula:  ((Total number of final year students who passed the Institution examinations) /(Total number of final year                      students who appeared for the examinations)) * 100

File Description (Upload)

  • Upload list of Programmes and number of students passed and appeared in the final year examination (Data Template)
  • Provide link for the annual report

Upload any additional information

छात्राणाम् उत्तीर्णतायाः प्रतिशतं मानम्(सद्यः समाप्तशैक्षिकवर्षस्य दत्तांशः)

२.६.३.१. संस्थायाः परीक्षासु उत्तीर्णानाम् अन्तिमवर्षीयाणां छात्राणां सम्पूर्णा सङ्ख्या

२.६.३.२. परीक्षासु सम्मिलितानां अन्तिमवर्षीयाणां छात्राणां सम्पूर्णा सङ्ख्या

अपेक्षितः दत्तांशः- (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • पाठ्यक्रमस्य कूटसङ्ख्या
  • कार्यक्रमस्य नाम
  • परीक्षायां सम्मिलितानां छात्राणां सङ्ख्या
  • उत्तीर्णानां छात्राणां सङ्ख्या
  • उत्तीर्णतायाः प्रतिशतं मानम्

सूत्रम्-((संस्थायाः अन्तिमवर्षस्य परीक्षायाम् उत्तीर्णानां छात्राणां सङ्ख्या)/(अन्तिमवर्षपरीक्षायां सम्मिलितानांअन्तिमवर्षीयाणां छात्राणां सम्पूर्णा सङ्ख्या))                        *100

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • कार्यक्रमसूची, परीक्षायाम् उत्तीर्णानां छात्राणां सङ्ख्या, अन्तिमवर्षपरीक्षायां सम्मिलितानां छात्राणां सम्पूर्णा सङ्ख्या च उपारोपणीया (दत्तांशप्रारूपम्)
  • वार्षिकप्रतिवेदनस्य सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View Document

2.6.4

 QlM

The Institution has mechanism to evaluate the performance of students through the vakyartha/shastrartha-Sabhas, Shalaka-Pareeksha, Shastra-Pareeksha (Oral), Shastra-spardha, Writing Sanskrit-Slokas/Padya/Poetry etc.

Upload description in 500 words       (Sanskrit/English)

 File Description (upload)

  • Provide link for Additional Information

Upload any additional information

संस्थायां वाक्यार्थ/शास्त्रार्थसभा-शलाकापरीक्षा-शास्त्रपरीक्षा (मौखिकं)-शास्त्रस्पर्धा-संस्कृतश्लोक-पद्य-काव्यादिभिः छात्राणां प्रस्तुतेः मूल्याङ्कनार्थं कश्चन क्रियाविधिः वर्तते।

पञ्चशतेन शब्दैः विवरणम् उपारोपणीयम् (संस्कृतेन/आङ्ग्लेन)

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्तसूचनायै सन्धानम्

अन्या अतिरिक्ता सूचना उपारोपणीया

View QLM

 

View Doc

Key Indicator - 2.7 Student Satisfaction Survey (30)

प्रधानसूचकः – २.७ छात्रसन्तुष्टेः सर्वेक्षणम् (३०)

Metric No.

सङ्ख्यामानम्
  Description

2.7.1

QnM

 

 

 

 

 

 

 

2.7.1

सङ्ख्यामितिः

 

 

 

 

Online Student Satisfaction Survey regarding Teaching Learning process

Data Requirements: (As per Data Template in Section B)

  • Name/ Class/ Gender
  • Student Id number
  • Mobile number
  • Email id
  • Degree Programme

(Database of all currently enrolled students need to be prepared and shared with NAAC along with the online submission of QIF)

File Description (Upload)

  • Upload any additional information

Upload database of all currently enrolled students (Institutional data as  per Data Template)

अध्यापन-अधिगमयोः प्रक्रियाविषये अधितन्त्रि छात्रसन्तुष्टेः सर्वेक्षणम्।

अपेक्षितः दत्तांशः (B अनुभागस्य दत्तांशप्रारूपानुगुणम्)

  • नाम/कक्षा/लिङ्गम्
  • छात्रस्य पञ्जीकरणसङ्ख्या
  • चलदूरभाषसङ्ख्या
  • ई-पत्रसङ्केतः
  • उपाधिकार्यक्रमः

सम्प्रति पञ्जीकरणं प्राप्तवतां/ सर्वेषां छात्राणां दत्तांशनिधिः निर्मातव्यः, स गुणवत्ता-सूचक-रूपरेखा समर्पणावसरे अधितन्त्रि रा.मू.प्र.परिषदे समर्पणीयः च।

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अन्या अतिरिक्ता सूचना उपारोपणीया

सम्प्रतिपञ्जीकरणं प्राप्तवतां/ सर्वेषां छात्राणां दत्तांशनिधिः (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः।)

View Document1

 

View Document2