CriterionVII–Institutional Values and Best Practices (100)

सप्तमः निकषः - सांस्थानिकमूल्यानि सर्वोत्तमाः परिपाटयश्च (१००)

 Key Indicator - 7.1 Institutional Values and Social Responsibilities (50)

प्रधानसूचकः – ७.१ सांस्थानिकमूल्यानि सामाजिकोत्तरदायित्वानि च (५०)

Metric No

सङ्ख्यामान्
  Description

7.1.1

QlM

 

 

 

 

 

 

 

Gender Equity and celebration of days of National/ International commemoration

स्त्रीपुंससमता अपि च राष्ट्रिय-अन्ताराष्ट्रियस्मारकदिवसानाम् आचरणम्

Measures initiated by the Institution for the promotion of gender equity and Institutional initiatives to celebrate/ organize national and international commemorative days, events and festivals during the last five years (Within 500 words)

Write description in a maximum of 500 words

 File Description:

  • Upload Additional information

• Provide Link for Additional information

विगतेषु पञ्चसु वर्षेषु संस्थया स्त्रीपुंससमतायाः संवर्धनाय आरब्धाः उपायाः अपि च राष्ट्रिय-अन्ताराष्ट्रियस्मारकदिवसेषु कार्यक्रमाणाम् उत्सवानां च आचरणाय/आयोजनाय स्वीकृताः उपक्रमाः (पञ्चशतेन शब्दैः)

अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम्।

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्ता सूचना उपारोपणीया

अतिरिक्तसूचनायै सन्धानम्

 

 

 

View Document

7.1.2

 QnM

 

 

 

 

 

 

 

7.1.2

सङ्ख्यामितिः

 

 

 

 

 

Environmental Consciousness and Sustainability and  Divyangjan friendly initiatives

पर्यावरणविषयिणी चेतना स्थिरता च दिव्याङ्गजनानुकूलाः उपक्रमाश्च

The Institution has facilities and initiatives for

Alternate sources of energy and energy conservation measures

  1. Management of the various types of degradable and non-degradable waste
  2. Water conservation
  3. Green campus initiatives
  4. Disabled-friendly, barrier free environment

Options:

  1. 4 or All of the above
  2. 3 of the above
  3. 2 of the above
  4. 1of the above
  5. None of the above

 File Description (Upload)

• Upload supporting document

संस्थायाम् अधोलिखितसौविध्यानि यत्नाश्च वर्तन्ते।

वैकल्पिकस्य ऊर्जसः स्रोतांसि तेषां संरक्षणोपायाश्च

  • विभिन्नप्रकारकविघटनीय-अविघटनीयापशिष्टप्रबन्धनम्
  • जलसंरक्षणम्
  • हरितपरिसराय यत्नाः
  • दिव्याङ्गजनानुकूलं निर्बाधं च वातावरणम्

 विकल्पाः –

  • उपरि निर्दिष्टेषु चत्वारः अथवा सर्वे
  • उपरि निर्दिष्टेषु ये केचित् त्रयः
  • उपरि निर्दिष्टेषु यौ कौचिद् द्वौ
  • उपरि निर्दिष्टेषु यः कोऽपि एकः
  • उपरि निर्दिष्टेषु न कोऽपि

 पञ्जिकाविवरणम् (उपारोपणीयम्)

समर्थकं प्रपत्रम् उपारोपणीयम्

View Document

7.1.3

 QnM

 

 

 

 

 

 

 

 

7.1.3

सङ्ख्यामितिः

 

 

 

 

 

 

 

 

 

Quality audits on environment and energy regularly undertaken by the Institution.

The institutional environment and energy initiatives are confirmed through the following

  1. Green audit / Environment audit
  2. Energy audit
  3. Clean and green campus initiatives
  4. Beyond the campus environmental promotion activities

 Options:

  1. All of the above
  2. Any 3 of the above
  3. Any 2 of the above
  4. Any 1 of the above
  5. None of the above

 File Description (Upload)

• Upload supporting document

पर्यावरणस्य ऊर्जसश्च गुणवत्तालेखापरीक्षणं नियमितरूपेण संस्थया क्रियते।

सांस्थानिकपर्यावरणस्य ऊर्जसश्च उपक्रमाः अधोनिर्दिष्टैः अंशैः दृढीक्रियन्ते –

१.     हरितलेखापरीक्षणम्

२.     ऊर्जोलेखापरीक्षणम्

३.     पर्यावरणलेखापरीक्षणम्

४.     स्वच्छहरितपरिसरमान्यताः/पुरस्काराः

५.     परिसरात् बहिः पर्यावरणप्रचारगतिविधयः

 विकल्पाः

  • उपरि निर्दिष्टेषु सर्वे
  • उपरि निर्दिष्टेषु ये केचित् त्रयः
  • उपरि निर्दिष्टेषु यौ कौचित् द्वौ
  • उपरि निर्दिष्टेषु यः कोऽपि एकः
  • उपरि निर्दिष्टेषु न कोऽपि

 पञ्जिकाविवरणम् (उपारोपणीयम्)

समर्थकं प्रपत्रम् उपारोपणीयम्

View Document

7.1.4

 QlM

 

 

 

 

7.1.4

गुणमितिः

 

 

Inclusion, Situatedness, Human values & professional ethics

समावेशः स्थितिः मानविकमूल्यानि वृत्तिनैतिकता च

Describe the Institutional efforts/initiatives in providing an inclusive environment i.e., tolerance and harmony towards cultural, regional, linguistic, communal socioeconomic and Sensitization of students and employees to the constitutional obligations: values, rights, duties and responsibilities of citizens

Write description in a maximum of 500 words

File Description:

  • Upload Additional information

Provide Link for Additional information

सांस्कृतिक-क्षेत्रीय-भाषिक-साम्प्रदायिक-सामाजिकार्थिक-विविधताः प्रति समावेशिवातावरणं निर्मातुं सहिष्णुतां सद्भावं च संवर्धयितुं सांस्थानिकप्रयत्नानाम् अपि च छात्रेषु कर्मचारिषु च सांवैधानिकदायित्वं प्रति संवेदनशीलतायाः समृद्धिः नागरिकमौल्यानि प्रति अधिकारान् कर्तव्यानि च प्रति  जगरूकतासम्पादनस्य वर्णनं कुरुत।

 अधिकाधिकैः पञ्चशतेन शब्दैः विवरणं देयम्।

पञ्जिकाविवरणम् (उपारोपणीयम्)

  • अतिरिक्ता सूचना उपारोपणीया

अतिरिक्तसूचनायै सन्धानम्

View Doc-1

View Doc-2

Key Indicator - 7.2 Best Practices (30)

प्रधानसूचकः – ७.२ सर्वोत्तमाः परिपाटयः (३०)

Metric No.

सङ्ख्यामानम्
  Description

7.2.1

QlM

Describe two best practices successfully implemented by the Institution as per NAAC format provided in the Manual

Provide web link to:

  • Best practices as hosted on the Institutional website

• Any other relevant information

रा.मू.प्र.परिषदः निदर्शिकायाः प्रपत्रानुसारं संस्थया साफल्येन परिपालितं सर्वोत्तमं परिपाटिद्वयं विवृणुत

 अधो निर्दिष्टानां जालसन्धानं देयम् -

  • संस्थायाः जालस्थाने समायोजिताः सर्वोत्तमपरिपाटयः।

अन्या सम्बद्धा सूचना

View Document

Key Indicator - 7.3 Institutional Distinctiveness (20)

प्रधानसूचकः – ७.३ सांस्थिकं वैशिष्ट्यम् (२०)

Metric No.

सङ्ख्यामानम्
  Description

7.3.1

QlM

 

 

 

7.3.1

 गुणमितिः

 

Portray the performance of the Institution in one area distinctive to its priority and thrust within 1000 words

 Provide web link to:

  • Appropriate web in the Institutional website

Any other relevant information

संस्थायाः प्राथम्य-प्राधान्यदृष्ट्या वैशिष्ट्यं दर्शयितुं कमपि एकं क्षेत्रविशेषम् आश्रित्य कृतकार्यस्य विवरणं सहस्रेण शब्दैः दीयताम्।

अधो निर्दिष्टानां जालसन्धानं देयम् -

  • सांस्थानिकजालस्थाने समुचितं जालम्

अन्या सम्बद्धा सूचना

View Document